B 320-21 Meghadūtaṭīkā Rasadīpinī

Manuscript culture infobox

Filmed in: B 320/21
Title: Meghadūta
Dimensions: 31.7 x 8.4 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1642
Remarks:

Reel No. B 320/21

Inventory No. 38252

Title Rasadīpinī

Remarks commentary on Meghadūta

Author Jagadvara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing 33v–34r

Size 32.6 x 8.4 cm

Binding Hole

Folios 58

Lines per Folio 7

Foliation figures in the middle right-hand margin and word śrī is in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1642

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvighneśvarāya ||

tad bhālānalaśāntaye suradhunī tatkālakuṭollasat
jvālājālavidhūtaye ʼmṛtakalas tatkāmaśuddhai priyā ||
tat sarvādrutadarpyasarpyaṇavidhau yasmin mayūrāsano
nityaṃ śaṅkarakiṅkarāya vibhave tasmai namaḥ śambhave ||

kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ
śāpenāstaṃgatamahimā varṣabhogyeṇa bhartuḥ |
yakṣa cakre janakatanayāsnānapuṇyodakeṣu
snigdhachāyātaruṣu vasatiṃ rāmagirryāśrameṣu || 1 || (fol. 1v1–2r2)

End

nānālaṃkṛtisundarīva saralā nānā guṇānāṃ nidhinr
nābhāvavibhāvanaika caturā nānārthasārthārthinī |
tat tat (!) bhūṣaṇaśūnatojvalatanu ramyāṅkalevasthirā |
ṭīkeyaṃ pariśīlayantu kṛtinas tes yomatirmmāmakī || (fol. 59v5–7)

Colophon

iti śrīmahāmahopādhyāyaśrījagadvaraviracitā rasadīvinī meghadūtaṭīkā samāptā ||    || śubhaṃ || (fol. 59v7)

Microfilm Details

Reel No. B 320/21

Date of Filming 12-07-1972

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 14-07-2006