B 320-21 Meghadūtaṭīkā Rasadīpinī
Manuscript culture infobox
Filmed in: B 320/21
Title: Meghadūta
Dimensions: 31.7 x 8.4 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1642
Remarks:
Reel No. B 320/21
Inventory No. 38252
Title Rasadīpinī
Remarks commentary on Meghadūta
Author Jagadvara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing 33v–34r
Size 32.6 x 8.4 cm
Binding Hole
Folios 58
Lines per Folio 7
Foliation figures in the middle right-hand margin and word śrī is in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1642
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīvighneśvarāya ||
tad bhālānalaśāntaye suradhunī tatkālakuṭollasat
jvālājālavidhūtaye ʼmṛtakalas tatkāmaśuddhai priyā ||
tat sarvādrutadarpyasarpyaṇavidhau yasmin mayūrāsano
nityaṃ śaṅkarakiṅkarāya vibhave tasmai namaḥ śambhave ||
kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ
śāpenāstaṃgatamahimā varṣabhogyeṇa bhartuḥ |
yakṣa cakre janakatanayāsnānapuṇyodakeṣu
snigdhachāyātaruṣu vasatiṃ rāmagirryāśrameṣu || 1 || (fol. 1v1–2r2)
End
nānālaṃkṛtisundarīva saralā nānā guṇānāṃ nidhinr
nābhāvavibhāvanaika caturā nānārthasārthārthinī |
tat tat (!) bhūṣaṇaśūnatojvalatanu ramyāṅkalevasthirā |
ṭīkeyaṃ pariśīlayantu kṛtinas tes yomatirmmāmakī || (fol. 59v5–7)
Colophon
iti śrīmahāmahopādhyāyaśrījagadvaraviracitā rasadīvinī meghadūtaṭīkā samāptā || || śubhaṃ || (fol. 59v7)
Microfilm Details
Reel No. B 320/21
Date of Filming 12-07-1972
Exposures 64
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 14-07-2006